A 413-21 Jñānamañjarī

Manuscript culture infobox

Filmed in: A 413/21
Title: Jñānamañjarī
Dimensions: 25.7 x 12.5 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4036
Remarks:

Reel No. A 413/21

Inventory No. 27543

Title Jñānālaṅkṛtamañjarī

Remarks

Author Ṛṣikavi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State damaged at margins

Size 26.0 x 12.5 cm

Binding Hole

Folios 19

Lines per Folio 14–16

Foliation figures in upper left-hand margin and lower right-hand margin of the verso

Scribe Āpā Bhaṭṭa

Date of Copying VS 1753, ŚS 1718

Place of Deposit NAK

Accession No. 5/4036

Manuscript Features

The main text of the MS ends on fol. 18r. After it on fol. the scribe has added some more text related to the previous one, in both Sanskrit and Hindi.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

ajñānatimirāṃdhasya jñānāṃjanaśalākayā ||
cakṣur unmīlitaṃ yena tasmai śrīguruve(!) namaḥ || 1 ||

aka(2)cādditayopetāṃ yasyākṣarasvarupiṇiṃ ||
catuḥ ṣaṣṭhi kalāmūrtti (!) vaṃde tripurabhairaviṃ (!) || 2 ||

śabdāṃbhonidhimaṃthanotthakavitā(3)lakṣmyā samāliṃgitā ||
jjotiḥ keralakaustubhāmalurucā bhrājiṣṇuvakṣaḥ sthalāt || (!)
ladhvā(!) jñānalavaṃ gadādharaguraur (!) (4) daivajñacūḍāmaṇe (!) ||
jñānālaṃkṛtamaṃjarim ṛṣikaviś cakre prarārthaṃ kṛtiḥ || 3 || (!) (fol. 1r1–4)

End

varṇāṃkān sanagākṣikān 27 dvi(11)saṃguṇitān saṃmiśritān saptabhir (!)
†dvāpprasa 32 (12) dvihṛtān† tatoṃkagṇanās syādaṃkaśeṣād adhaḥ
cakraṃ tatprakaṭaṃ prakāśitam iha dvātriṃśadārapurā
daivajñaiḥ ka(13)thitaṃ na kaścid api yat kālatrayajñe muniḥ || 6 ||

udeti yo grahaḥ praśne tadadhiṣṭhānasaṃkhyayā |
⟪bhrāṃtiṃ ṛṣiśa⟫ (14) bhrāṃtihīno gṛhītavyo (!) vargonānyaḥ kadācanaḥ (!) 7 (fol. 18v10–14)

Colophon

ṛṣiśarmācāryaviracitā praśnavidyā ||
iti nāmavadhapra(15)karaṇaṃ samāptaṃ | (!) saṃvat 1753 || śāke 1718 āṣāḍhaśuddhapaṃcamī 5 maṃdavāsare | likhitaṃ āpābhaṭṭa śubhaṃ vatu bhavatu ||    || (fol. 18v14–15)

Microfilm Details

Reel No. A 413/21

Date of Filming 27-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 27-10-2004